Thursday 10 November 2016

संस्कृत-लोकोक्तिः-23 अन्तस्तापो बहिश्शीतम्


           बहिरन्यत्, अन्तः अन्यत् यत्र। बाह्यतः शैत्यं दर्श्यते, अन्तस्तु तापो भवति। तापः न केषामपि सुखाय विद्यते। शीतत्वं (नाधिकं) सुखकरी भवति। यदि कश्चिन्नरः बाह्यवर्तनेन सादरं मित्रवदाचरति, सौहार्दं प्रदर्शयति, किन्तु मनसि प्रतिकूलमाचरितुं, शत्रुतां निर्वोढुं च प्रयतते, तत्र लोकोक्तिरियं प्रयुज्यते। 
        अन्तः किमस्तीति न कोऽपि प्रथमदर्शने एव ज्ञातुं पारयति। तदर्थं बहुधा लोकानुभवः आवश्यकः। विशेषतः यदा अन्तः यद्वर्तते तद्गोपयित्वा, बहिः विपरीताचरणेन तदनुष्ठाता अन्यं भ्रामयति, तदानीं तु असम्भवः आन्तरङ्गिकभावस्य अवबोधः। सामान्यतया लोकस्तु स्वार्थकारणेन द्विधा आचरति। अन्यस्य समीपे स्थितं धनादिवस्तुप्राप्त्यर्थं, परपीडनार्थं वा, वञ्चका मनुष्याः एवं स्वस्य मनोभावस्य विरुद्धमेवमाचरन्ति। अतः बहिःशैत्यं दृष्ट्वा सहसा निर्णयः न कर्तव्यः। अन्तः तापः भवेदिति सर्वदा स्मरणीयम्

No comments:

Post a Comment