Thursday 10 November 2016

संस्कृत-लोकोक्तिः-12 अब्भिर्गात्राणि शुद्ध्यन्ति मनः सत्येन शुद्ध्यति

            आपः पवित्रं परमं पृथिव्यामिति सुप्रसिद्धम्। दैनन्दिनजीवने लोके चरन्तः, विहरन्तः मनुष्याः नानाविधस्थलेषु नानाप्रकारकान् धूल्यादिमलिनवस्तूनां सम्पर्के पतन्ति। तत् मालिन्यं सर्वं जलेन प्रक्षालनेन अपगच्छति। वारिणा स्थूलशरीरावयवगतानि मालिन्यानि सपदि अपगच्छन्ति, गात्राणि च परिशुद्ध्यन्ति। बहितः गृहं प्रविशन् पुरुषः प्रथमं पादौ क्षालयति, ततः स्नात्वा परिशुद्धतामनुभवति।
            मनः अपि सूक्ष्मरूपं शरीरस्य सम्बन्धि एव। तत् स्थूलशरीरमिव अक्ष्णा न दृश्यते, परं तु अनुभवेन ज्ञायते तदस्तित्वम्। मनः भावरूपेण तिष्ठति। यत्र यत्र गच्छामः तत्र तत्र, यथा शरीरं, तथैव मनः अपि प्रभावितं भवति। तत्र स्थितेन सूक्ष्मलोकसम्बन्धिवस्तुना मनः प्रभावितं भवति। स प्रभावः क्रोध-नैराश्यादिभिः भावैः विचलनेन, अस्थिरतानुभवादिना ज्ञायते। अतः तस्यापि बाह्यशरीरमिव परिशुद्धीकरणमावश्यकम्। यतः तन्न स्पर्शयोग्यं वस्तु, अतः मनःशुद्धये किमपि स्पर्शयोग्यं परिशुद्धकारकं वस्तु उपयोक्तुं शक्यते। तत् सत्येन शुदध्यति। नाम सत्यवाचा, सदाचरणेन च तद्गतानि मालिन्यानि दोषाश्च अपयान्ति

No comments:

Post a Comment