Thursday 10 November 2016

संस्कृत-लोकोक्तिः-18 क्षुत् स्वादुतां जनयति

            अन्नेन जीवति प्राणी। क्षुधा एव अन्नादने कारणं प्राणिनः। अन्ये प्राणिनस्तु स्वादुताम् अविगणय्य प्राणरक्षणार्थं जीवकर्मभावनया खादन्ति। किन्तु मानवस्य जिह्वा स्वादुताभिलाषिनी। मानवः केवलम् उदरपोषणार्थं न भुङ्क्ते। यदि भोजनं रुचिकरं, तदैव खादितुं शक्नोति, अन्यथा न। रुचिहीनं भोजनं कदापि जिह्वां तीर्त्वा नाग्रेसरति।
 किन्तु यदा महती क्षुत्पीडा बाधते, तदा तु जिह्वा सर्वं परित्यजति। किमपि न गणयति। केवलं क्षुन्निवारणमेव तत्र लक्ष्यम्। क्षुधातुराणां न रुचिर्न पक्वम्इति खलु अभियुक्तोक्तिः। ममापि स एव अनुभवः आसीत् कदाचित्। सत्यमेवेयमुक्तिः। तदानीम् अपक्वं, लवणहीनमपि शाकं मह्यं बहुरुचिकरमाभात्।
             तथैव यदा मनुष्यः कार्यसिद्धये पूर्णमनस्को भूत्वा यतते, तदा तत्र कष्टं, सुखं न गणयति। कार्यसमाप्तये तस्य क्षुधा यावत्यधिका, तावतीं कष्टनष्टादिकचिन्तां परित्यज्य सः कार्यसम्पादने मज्जति। (कार्यातुराणां न कष्टं न नष्टंअथवा न सौख्यं न दुःखंइत्यपि वक्तुं शक्येत। अन्ये जनाः सामान्याः तं दृष्ट्वा पृच्छन्ति.. किं तव शारीरकी मानसिकी वा पीडा नास्ति?” तदा सः स्मित्वा वदति- कः पश्येत् तत् सर्वम्? कार्यं खलु करणीयम्।इति। तस्य ध्याने सदा लक्ष्यमेव तिष्ठति। यथा क्षुद्बाधाग्रस्तजिह्वा रुचिं परित्यजति, तथैव योगिजनाः, ऋषयः, मुनयश्च एकाग्रचित्ताः सन्तः कायकष्टमपरिगणय्य तपसि निमग्नाः भवन्ति॥ 

No comments:

Post a Comment