Saturday 25 June 2016

संस्कृत-लोकोक्तिः-5 अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति

           बीजः भूमौ उप्यते वृक्षरूपधारणाय, धान्य-फल-पुष्पादीनां प्रदानाय च। यदि तस्य वर्धनं समीचीनतया करणीयं, तर्हि तत् सुक्षेत्रे एव उप्यतु। क्षेत्रेऽपि तस्य बीजस्य वर्धनाय शक्तिः वर्तताम्। यदि अक्षेत्रे, नाम, क्षेत्रभिन्ने अथवा कुक्षेत्रे बीजं उत्सृज्यते, तर्हि बीजस्य उत्पत्तिशक्तिः नश्येत, तेन तत् कदापि वृक्षः न सम्पद्येत। 
          तथैव सुविचाराः सद्वाक्यानि च यदि दुष्टस्थलेषु, मूर्खजनानां पुरतश्च उच्यन्ते, तर्हि सुविचाराः सद्वाक्यानि च विनश्यन्ति। यदि सत्कार्याय प्रयतनानि असत्सु स्थलेषु क्रियन्ते, तर्हि सत्कार्याणि विनश्यन्ति। 
          सम्पूर्णः श्लोकः अत्र वर्तते-
                        अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति |
                        अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् (मनुस्मृतिः)
            यदि बीजे उत्पत्तिशक्तिर्नास्ति तर्हि सुक्षेत्रे अपि न फलति। सुक्षेत्रे सुबीजमेव उत्पद्यते। तथैव सुविचाराः साधुस्थलेषु, सद्वाक्यानि सज्जनसमीपं च वक्तव्यानि

No comments:

Post a Comment