Monday 7 March 2016

पुरोवाक्

नमांसि,
      संस्कृतभाषा न केवलं स्वस्य शब्दमाधुर्यार्थं, अपि तु भावगाम्भीर्यार्थमपि विख्याता लोके। संस्कृतभाषावाङ्मये बुद्धिविकासाय, लोकज्ञानाय, धर्मपरजीवनाय च बहवो ग्रन्थाः सन्ति। तेषु रम्याणि, महदर्थकानि वाक्यानि नैकानि सन्ति। साधूक्तयः सर्वदा पुरुषं कर्तव्यनिष्ठं कुर्वन्ति। सज्जीवनाय प्रेरयन्ति।
      अत्र एकैकां लोकोक्तिं स्वीकृत्य तस्य अर्थं चर्चितुं प्रयासः क्रियते। एताः लोकोक्तयः "संस्कृतलोकोक्तुलु" इति तेलुगुपुस्तकात् (सर्वयोजनस्थानात् अवातरितम्। ग्रन्थकृदादिविवरणं तत्र लुप्तम्) स्वीक्रियन्ते।
      तत्र काश्चन एव लोकोक्तयः, न सर्वाः। तत्र लौकिक-न्यायाः, पारिभाषिकोक्तयः च सन्ति। तेभ्यः संस्कृतभाषाशिक्षणे अवगमने च याः उक्तयः सहायकाः, वस्तुतः अपि लोकोक्तयः, ताः मात्रं स्वीक्रियन्ते। विवरणादिकं सर्वं मया लिखितम्। दोषाः स्युः। अवश्यं संसूच्याः। शुभमस्तु।